A 623-2 Bhairavāgniyajñavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 623/2
Title: Bhairavāgniyajñavidhi
Dimensions: 28.5 x 11.4 cm x 185 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/610
Remarks:


Reel No. A 623-2 Inventory No. 9363

Title Bhairavāgniyajñavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State Complete

Size 28.5 x 11.4 cm

Folios 184

Lines per Folio 7

Foliation figures in the middle of the left-hand margin

Place of Deposit NAK

Accession No. 1/610

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahābhairavāya ||

atha bhairavāgnidina yajñavidhir llikhyate ||

yaja(2)māna puṣpabhājana || oṃ adyetyādi || vākya ||

mānavagotra yajāmānasya śrī 2 (3) jayabhūpatīndramallavarmmaṇaḥ śrī 3 svaṣṭadevatā prītyarthaṃ setu pratiṣṭhā bhaira(4)vāgni yajña kartuṃ puṣpabhājanaṃ samarppayāmi ||     || (fol. 1v1–4)

End

hnasakana kene ||

pūṇṇacandra (6) nibhaṃ śutraṃ darppaṇaṃ śatru darppahā |

ātmavindu dharaṃ yasya saṃpradāya jayāyaca ||     || (7)

sākṣi thāya || vākya || oṃ hrāṃ kṛtakarmmaṇe sākṣiṇe śrīsuryyāya arghaṃ namaḥ puṣpaṃ (184v1) namaḥ || sākṣiṇe namaḥ ||     || thanā mālako baliṃ || gaṇa || gogrāsa kaumāri || dukhā (2) pikhā mālako sakatā choyā juro || (fol. 184r5–184v2)

Colophon

iti bhairavāgniyajñapratiṣṭhāvidhiḥ samāptaṃ ||     || (fol. 184v2)

Microfilm Details

Reel No. A 623/2

Date of Filming 06-09-1973

Exposures 188

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 15-03-2007

Bibliography